The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 156


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 156

अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु |
तेन जेष्मधनं-धनम ||
यया गा आकरामहे सेनयाग्ने तवोत्या |
तां नो हिन्वमघत्तये ||
आग्ने सथूरं रयिं भर पर्थुं गोमन्तमश्विनम |
अंधिखं वर्तया पणिम ||
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि |
दधज्ज्योतिर्जनेभ्यः ||
अग्ने केतुर्विशामसि परेष्ठः शरेष्ठ उपस्थसत |
बोधा सतोत्रे वयो दधत ||

aghniṃ hinvantu no dhiyaḥ saptimāśumivājiṣu |
tena jeṣmadhanaṃ-dhanam ||
yayā ghā ākarāmahe senayāghne tavotyā |
tāṃ no hinvamaghattaye ||
āghne sthūraṃ rayiṃ bhara pṛthuṃ ghomantamaśvinam |
aṃdhikhaṃ vartayā paṇim ||
aghne nakṣatramajaramā sūryaṃ rohayo divi |
dadhajjyotirjanebhyaḥ ||
aghne keturigvedaśāmasi preṣṭhaḥ śreṣṭha upasthasat |
bodhā stotre vayo dadhat ||


Next: Hymn 157