The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 153


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 153

यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः |
घर्तैर्घ्र्तस्नू अध यद वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ||
परस्तुतिर्वां धाम न परयुक्तिरयामि मित्रावरुणा सुव्र्क्तिः |
अनक्ति यद वां विदथेषु होता सुम्नं वां सूरिर्व्र्षणावियक्षन ||
पीपाय धेनुरदितिर्र्ताय जनाय मित्रावरुणा हविर्दे |
हिनोति यद वां विदथे सपर्यन स रातहव्यो मानुषो न होता ||
उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः |
उतो नो अस्य पूर्व्यः पतिर्दन वीतं पातं पयस उस्रियायाः ||

yajāmahe vāṃ mahaḥ sajoṣā havyebhirmitrāvaruṇā namobhiḥ |
ghṛtairghṛtasnū adha yad vāmasme adhvaryavo na dhītibhirbharanti ||
prastutirigvedaāṃ dhāma na prayuktirayāmi mitrāvaruṇā suvṛktiḥ |
anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūririgvedaṛṣaṇāviyakṣan ||
pīpāya dhenuraditirṛtāya janāya mitrāvaruṇā havirde |
hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā ||
uta vāṃ vikṣu madyāsvandho ghāva āpaśca pīpayanta devīḥ |
uto no asya pūrigvedayaḥ patirdan vītaṃ pātaṃ payasa usriyāyāḥ ||


Next: Hymn 154